Original

तं मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनः ।भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ १५ ॥

Segmented

तम् मत्तम् इव मातंगम् निःश्वसन्तम् पुनः पुनः भ्रातरम् भरतम् रामः परिष्वज्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मातंगम् मातंग pos=n,g=m,c=2,n=s
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan