Original

एवमुक्त्वा महाबाहुः सबाष्पः केकयीसुतः ।रामस्य शिरसा पादौ जग्राह भरतः पुनः ॥ १४ ॥

Segmented

एवम् उक्त्वा महा-बाहुः स बाष्पः केकयी-सुतः रामस्य शिरसा पादौ जग्राह भरतः पुनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
बाष्पः बाष्प pos=n,g=m,c=1,n=s
केकयी केकयी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
पादौ पाद pos=n,g=m,c=2,n=d
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
भरतः भरत pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i