Original

एभिश्च सचिवैः सार्धं शिरसा याचितो मया ।भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥ १२ ॥

Segmented

एभिः च सचिवैः सार्धम् शिरसा याचितो मया भ्रातुः शिष्यस्य दासस्य प्रसादम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
एभिः इदम् pos=n,g=m,c=3,n=p
pos=i
सचिवैः सचिव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
शिरसा शिरस् pos=n,g=n,c=3,n=s
याचितो याच् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
शिष्यस्य शिष्य pos=n,g=m,c=6,n=s
दासस्य दास pos=n,g=m,c=6,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat