Original

भवत्वविधवा भूमिः समग्रा पतिना त्वया ।शशिना विमलेनेव शारदी रजनी यथा ॥ ११ ॥

Segmented

भवत्व् अविधवा भूमिः समग्रा पतिना त्वया शशिना विमलेन इव शारदी रजनी यथा

Analysis

Word Lemma Parse
भवत्व् भू pos=v,p=3,n=s,l=lot
अविधवा अविधवा pos=n,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
समग्रा समग्र pos=a,g=f,c=1,n=s
पतिना पति pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
शशिना शशिन् pos=n,g=m,c=3,n=s
विमलेन विमल pos=a,g=m,c=3,n=s
इव इव pos=i
शारदी शारद pos=a,g=f,c=1,n=s
रजनी रजनी pos=n,g=f,c=1,n=s
यथा यथा pos=i