Original

तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।राज्यं प्राप्नुहि धर्मेण सकामान्सुहृदः कुरु ॥ १० ॥

Segmented

तदा आनुपूर्वया युक्तम् च युक्तम् च आत्मनि मानद राज्यम् प्राप्नुहि धर्मेण स कामान् सुहृदः कुरु

Analysis

Word Lemma Parse
तदा तदा pos=i
आनुपूर्वया आनुपूर्व pos=n,g=f,c=3,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
मानद मानद pos=a,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
कामान् काम pos=n,g=m,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
कुरु कृ pos=v,p=2,n=s,l=lot