Original

तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम् ।लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ १ ॥

Segmented

तम् तु रामः समाश्वास्य भ्रातरम् गुरु-वत्सलम् लक्ष्मणेन सह भ्रात्रा प्रष्टुम् समुपचक्रमे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
रामः राम pos=n,g=m,c=1,n=s
समाश्वास्य समाश्वासय् pos=vi
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
गुरु गुरु pos=n,comp=y
वत्सलम् वत्सल pos=a,g=m,c=2,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
प्रष्टुम् प्रच्छ् pos=vi
समुपचक्रमे समुपक्रम् pos=v,p=3,n=s,l=lit