Original

तस्य देवसमानस्य पार्थिवस्य महात्मनः ।नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ ९ ॥

Segmented

तस्य देव-समानस्य पार्थिवस्य महात्मनः न एतत् औपयिकम् मन्ये भुक्त-भोगस्य भोजनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
समानस्य समान pos=a,g=m,c=6,n=s
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
औपयिकम् औपयिक pos=a,g=n,c=2,n=s
मन्ये मन् pos=va,g=m,c=7,n=s,f=krtya
भुक्त भुज् pos=va,comp=y,f=part
भोगस्य भोग pos=n,g=m,c=6,n=s
भोजनम् भोजन pos=n,g=n,c=2,n=s