Original

तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ ७ ॥

Segmented

तम् भूमौ पितुः आर्तेन न्यस्तम् रामेण वीक्ष्य सा उवाच देवी कौसल्या सर्वा दशरथ-स्त्रियः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
आर्तेन आर्त pos=a,g=m,c=3,n=s
न्यस्तम् न्यस् pos=va,g=m,c=2,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
वीक्ष्य वीक्ष् pos=vi
सा तद् pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवी देवी pos=n,g=f,c=1,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
दशरथ दशरथ pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p