Original

कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ॥ ३ ॥

Segmented

कौसल्या बाष्प-पूर्णेन मुखेन परिशुष्यता सुमित्राम् अब्रवीद् दीना याः च अन्या राज-योषितः

Analysis

Word Lemma Parse
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
बाष्प बाष्प pos=n,comp=y
पूर्णेन पृ pos=va,g=n,c=3,n=s,f=part
मुखेन मुख pos=n,g=n,c=3,n=s
परिशुष्यता परिशुष् pos=va,g=n,c=3,n=s,f=part
सुमित्राम् सुमित्रा pos=n,g=f,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दीना दीन pos=a,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p