Original

किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ २८ ॥

Segmented

किम् एष वाक्यम् भरतो ऽद्य राघवम् प्रणम्य सत्कृत्य च साधु वक्ष्यति इति इव तस्य आर्य-जनस्य तत्त्वतो बभूव कौतूहलम् उत्तमम् तदा

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भरतो भरत pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
प्रणम्य प्रणम् pos=vi
सत्कृत्य सत्कृ pos=vi
pos=i
साधु साधु pos=a,g=n,c=2,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
इति इति pos=i
इव इव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आर्य आर्य pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
बभूव भू pos=v,p=3,n=s,l=lit
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
तदा तदा pos=i