Original

उपोपविष्टस्तु तदा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ २७ ॥

Segmented

उपोपविष्टस् तु तदा स वीर्यवांस् तपस्वि-वेषेण समीक्ष्य राघवम् श्रिया ज्वलन्तम् भरतः कृत-अञ्जलिः यथा महा-इन्द्रः प्रयतः प्रजापतिम्

Analysis

Word Lemma Parse
उपोपविष्टस् उपोपविश् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
वीर्यवांस् वीर्यवत् pos=a,g=m,c=1,n=s
तपस्वि तपस्विन् pos=n,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
समीक्ष्य समीक्ष् pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
भरतः भरत pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
यथा यथा pos=i
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s