Original

ततो जघन्यं सहितैः स मन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः ।जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ २६ ॥

Segmented

ततो जघन्यम् सहितैः स मन्त्रिभिः पुर-प्रधानैः च सह एव सैनिकैः जनेन धर्म-ज्ञतमेन धर्मवान् उपोपविष्टो भरतस् तदा अग्रजम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जघन्यम् जघन्य pos=a,g=m,c=2,n=s
सहितैः सहित pos=a,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
पुर पुर pos=n,comp=y
प्रधानैः प्रधान pos=n,g=n,c=3,n=p
pos=i
सह सह pos=i
एव एव pos=i
सैनिकैः सैनिक pos=n,g=m,c=3,n=p
जनेन जन pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
ज्ञतमेन ज्ञतम pos=a,g=m,c=3,n=s
धर्मवान् धर्मवत् pos=a,g=m,c=1,n=s
उपोपविष्टो उपोपविश् pos=va,g=m,c=1,n=s,f=part
भरतस् भरत pos=n,g=m,c=1,n=s
तदा तदा pos=i
अग्रजम् अग्रज pos=n,g=m,c=2,n=s