Original

पुरोहितस्याग्निसमस्य तस्य वै बृहस्पतेरिन्द्र इवामराधिपः ।प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥ २५ ॥

Segmented

पुरोहितस्य अग्नि-समस्य तस्य वै बृहस्पतेः इन्द्र इव अमर-अधिपः प्रगृह्य पादौ सु समृद्ध-तेजसः सह एव तेन उपविवेश राघवः

Analysis

Word Lemma Parse
पुरोहितस्य पुरोहित pos=n,g=m,c=6,n=s
अग्नि अग्नि pos=n,comp=y
समस्य सम pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
अमर अमर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
पादौ पाद pos=n,g=m,c=2,n=d
सु सु pos=i
समृद्ध समृध् pos=va,comp=y,f=part
तेजसः तेजस् pos=n,g=m,c=6,n=s
सह सह pos=i
एव एव pos=i
तेन तद् pos=n,g=m,c=3,n=s
उपविवेश उपविश् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s