Original

ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः ।पादावासाद्य जग्राह वसिष्ठस्य स राघवः ॥ २४ ॥

Segmented

ब्रुवन्त्याम् एवम् आर्तायाम् जनन्याम् भरताग्रजः पादाव् आसाद्य जग्राह वसिष्ठस्य स राघवः

Analysis

Word Lemma Parse
ब्रुवन्त्याम् ब्रू pos=va,g=f,c=7,n=s,f=part
एवम् एवम् pos=i
आर्तायाम् आर्त pos=a,g=f,c=7,n=s
जनन्याम् जननी pos=n,g=f,c=7,n=s
भरताग्रजः भरताग्रज pos=n,g=m,c=1,n=s
पादाव् पाद pos=n,g=m,c=2,n=d
आसाद्य आसादय् pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s