Original

मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् ।भृशं मनसि वैदेहि व्यसनारणिसंभवः ॥ २३ ॥

Segmented

मुखम् ते प्रेक्ष्य माम् शोको दहत्य् अग्निः इव आश्रयम् भृशम् मनसि वैदेहि व्यसन-अरणि-सम्भवः

Analysis

Word Lemma Parse
मुखम् मुख pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
माम् मद् pos=n,g=,c=2,n=s
शोको शोक pos=n,g=m,c=1,n=s
दहत्य् दह् pos=v,p=3,n=s,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
मनसि मनस् pos=n,g=n,c=7,n=s
वैदेहि वैदेही pos=n,g=f,c=8,n=s
व्यसन व्यसन pos=n,comp=y
अरणि अरणि pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s