Original

पद्ममातपसंतप्तं परिक्लिष्टमिवोत्पलम् ।काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥ २२ ॥

Segmented

पद्मम् आतप-संतप्तम् परिक्लिष्टम् इव उत्पलम् काञ्चनम् रजसा ध्वस्तम् क्लिष्टम् चन्द्रम् इव अम्बुदैः

Analysis

Word Lemma Parse
पद्मम् पद्म pos=n,g=m,c=2,n=s
आतप आतप pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
परिक्लिष्टम् परिक्लिश् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
उत्पलम् उत्पल pos=n,g=n,c=2,n=s
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
ध्वस्तम् ध्वंस् pos=va,g=n,c=2,n=s,f=part
क्लिष्टम् क्लिश् pos=va,g=m,c=2,n=s,f=part
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुदैः अम्बुद pos=n,g=m,c=3,n=p