Original

विदेहराजस्य सुता स्नुषा दशरथस्य च ।रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने ॥ २१ ॥

Segmented

विदेह-राजस्य सुता स्नुषा दशरथस्य च राम-पत्नी कथम् दुःखम् सम्प्राप्ता निर्जने वने

Analysis

Word Lemma Parse
विदेह विदेह pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i
राम राम pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
निर्जने निर्जन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s