Original

राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २ ॥

Segmented

राज-पत्नीः च गच्छन्त्यो मन्दम् मन्दाकिनीम् प्रति ददृशुस् तत्र तत् तीर्थम् राम-लक्ष्मण-सेवितम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पत्नीः पत्नी pos=n,g=f,c=1,n=p
pos=i
गच्छन्त्यो गम् pos=va,g=f,c=1,n=p,f=part
मन्दम् मन्द pos=a,g=n,c=2,n=s
मन्दाकिनीम् मन्दाकिनी pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
तत् तद् pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
राम राम pos=n,comp=y
लक्ष्मण लक्ष्मण pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part