Original

सीतापि चरणांस्तासामुपसंगृह्य दुःखिता ।श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ १९ ॥

Segmented

सीता अपि चरणांस् तासाम् उपसंगृह्य दुःखिता श्वश्रूणाम् अश्रु-पूर्ण-अक्षी सा बभूव अग्रतस् स्थिता

Analysis

Word Lemma Parse
सीता सीता pos=n,g=f,c=1,n=s
अपि अपि pos=i
चरणांस् चरण pos=n,g=m,c=2,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
उपसंगृह्य उपसंग्रह् pos=vi
दुःखिता दुःखित pos=a,g=f,c=1,n=s
श्वश्रूणाम् श्वश्रू pos=n,g=f,c=6,n=p
अश्रु अश्रु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
अक्षी अक्ष pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अग्रतस् अग्रतस् pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part