Original

यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः ।वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ १८ ॥

Segmented

यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः वृत्तिम् दशरथाज् जाते लक्ष्मणे शुभ-लक्षणे

Analysis

Word Lemma Parse
यथा यथा pos=i
रामे राम pos=n,g=m,c=7,n=s
तथा तथा pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
सर्वा सर्व pos=n,g=f,c=1,n=p
ववृतिरे वृत् pos=v,p=3,n=p,l=lit
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
दशरथाज् दशरथ pos=n,g=m,c=5,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
शुभ शुभ pos=a,comp=y
लक्षणे लक्षण pos=n,g=m,c=7,n=s