Original

ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः ।प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥ १६ ॥

Segmented

ताः पाणिभिः सुख-स्पर्शैः मृदु-अङ्गुलि-तलैः शुभैः प्रममार्जू रजः पृष्ठाद् रामस्य आयत-लोचनाः

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
पाणिभिः पाणि pos=n,g=m,c=3,n=p
सुख सुख pos=a,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
मृदु मृदु pos=a,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
तलैः तल pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
प्रममार्जू प्रमृज् pos=v,p=3,n=p,l=lit
रजः रजस् pos=n,g=n,c=2,n=s
पृष्ठाद् पृष्ठ pos=n,g=n,c=5,n=s
रामस्य राम pos=n,g=m,c=6,n=s
आयत आयम् pos=va,comp=y,f=part
लोचनाः लोचन pos=n,g=f,c=1,n=p