Original

एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।ददृशुश्चाश्रमे रामं स्वर्गाच्च्युतमिवामरम् ॥ १३ ॥

Segmented

एवम् आर्ताम् सपत्न्यस् ता जग्मुः आश्वास्य ताम् तदा ददृशुः च आश्रमे रामम् स्वर्गाच् च्युतम् इव अमरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आर्ताम् आर्त pos=a,g=f,c=2,n=s
सपत्न्यस् सपत्नी pos=n,g=f,c=1,n=p
ता तद् pos=n,g=f,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
आश्वास्य आश्वासय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
तदा तदा pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
स्वर्गाच् स्वर्ग pos=n,g=m,c=5,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अमरम् अमर pos=n,g=m,c=2,n=s