Original

अतो दुःखतरं लोके न किंचित्प्रतिभाति मा ।यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ ११ ॥

Segmented

अतो दुःखतरम् लोके न किंचित् प्रतिभाति मा यत्र रामः पितुः दद्याद् इङ्गुदी-क्षोदम् ऋद्धिमान्

Analysis

Word Lemma Parse
अतो अतस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मा मद् pos=n,g=,c=2,n=s
यत्र यत्र pos=i
रामः राम pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
इङ्गुदी इङ्गुद pos=n,comp=y
क्षोदम् क्षोद pos=n,g=m,c=2,n=s
ऋद्धिमान् ऋद्धिमत् pos=a,g=m,c=1,n=s