Original

वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य च ।अभिचक्राम तं देशं रामदर्शनतर्षितः ॥ १ ॥

Segmented

वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च अभिचक्राम तम् देशम् राम-दर्शन-तर्षितः

Analysis

Word Lemma Parse
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
पुरतः पुरतस् pos=i
कृत्वा कृ pos=vi
दारान् दार pos=n,g=m,c=2,n=p
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i
अभिचक्राम अभिक्रम् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
तर्षितः तर्षय् pos=va,g=m,c=1,n=s,f=part