Original

वाग्वज्रं भरतेनोक्तममनोज्ञं परंतपः ।प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः ।वने परशुना कृत्तस्तथा भुवि पपात ह ॥ ९ ॥

Segmented

वाच्-वज्रम् भरतेन उक्तम् अमनोज्ञम् परंतपः प्रगृह्य बाहू रामो वै पुष्पित-अग्रः यथा द्रुमः वने परशुना कृत्तस् तथा भुवि पपात ह

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
वज्रम् वज्र pos=n,g=m,c=2,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
अमनोज्ञम् अमनोज्ञ pos=a,g=m,c=2,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
बाहू बाहु pos=n,g=m,c=2,n=d
रामो राम pos=n,g=m,c=1,n=s
वै वै pos=i
पुष्पित पुष्पित pos=a,comp=y
अग्रः अग्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
परशुना परशु pos=n,g=m,c=3,n=s
कृत्तस् कृत् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
भुवि भू pos=n,g=f,c=7,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i