Original

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।राघवो भरतेनोक्तां बभूव गतचेतनः ॥ ८ ॥

Segmented

ताम् श्रुत्वा करुणाम् वाचम् पितुः मरण-संहिताम् राघवो भरतेन उक्ताम् बभूव गत-चेतनः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
करुणाम् करुण pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मरण मरण pos=n,comp=y
संहिताम् संधा pos=va,g=f,c=2,n=s,f=part
राघवो राघव pos=n,g=m,c=1,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
उक्ताम् वच् pos=va,g=f,c=2,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
चेतनः चेतन pos=n,g=m,c=1,n=s