Original

प्रियेण किल दत्तं हि पितृलोकेषु राघव ।अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ॥ ७ ॥

Segmented

प्रियेण किल दत्तम् हि पितृ-लोकेषु राघव अक्षय्यम् भवति इति आहुः भवांः च एव पितुः प्रियः

Analysis

Word Lemma Parse
प्रियेण प्रिय pos=n,g=n,c=3,n=s
किल किल pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
पितृ पितृ pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
राघव राघव pos=n,g=m,c=8,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
भवांः भवत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s