Original

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः ।अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ ६ ॥

Segmented

उत्तिष्ठ पुरुष-व्याघ्र क्रियताम् उदकम् पितुः अहम् च अयम् च शत्रुघ्नः पूर्वम् एव कृत-उदकौ

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
उदकम् उदक pos=n,g=n,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
उदकौ उदक pos=n,g=m,c=1,n=d