Original

केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।दिवमार्य गतो राजा यायजूकः सतां मतः ॥ ५ ॥

Segmented

केकय-स्थे च मयि तु त्वयि च अरण्यम् आश्रिते दिवम् आर्य गतो राजा यायजूकः सताम् मतः

Analysis

Word Lemma Parse
केकय केकय pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
pos=i
मयि मद् pos=n,g=,c=7,n=s
तु तु pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
आश्रिते आश्रि pos=va,g=m,c=7,n=s,f=part
दिवम् दिव् pos=n,g=m,c=2,n=s
आर्य आर्य pos=a,g=m,c=8,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
यायजूकः यायजूक pos=a,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
मतः मन् pos=va,g=m,c=1,n=s,f=part