Original

ततः स तेषां रुदतां महात्मनां भुवं च खं चानुविनादयन्स्वनः ।गुहा गिरीणां च दिशश्च संततं मृदङ्गघोषप्रतिमो विशुश्रुवे ॥ ४७ ॥

Segmented

ततः स तेषाम् रुदताम् महात्मनाम् भुवम् च खम् च अनुविनादय् स्वनः गुहा गिरीणाम् च दिशः च संततम् मृदङ्ग-घोष-प्रतिमः विशुश्रुवे

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
रुदताम् रुद् pos=va,g=m,c=6,n=p,f=part
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
भुवम् भू pos=n,g=f,c=2,n=s
pos=i
खम् pos=n,g=n,c=2,n=s
pos=i
अनुविनादय् अनुविनादय् pos=va,g=m,c=1,n=s,f=part
स्वनः स्वन pos=n,g=m,c=1,n=s
गुहा गुहा pos=n,g=f,c=2,n=p
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
संततम् संततम् pos=i
मृदङ्ग मृदङ्ग pos=n,comp=y
घोष घोष pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
विशुश्रुवे विश्रु pos=v,p=3,n=s,l=lit