Original

स तत्र कांश्चित्परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् ।चकार सर्वान्सवयस्यबान्धवान्यथार्हमासाद्य तदा नृपात्मजः ॥ ४६ ॥

Segmented

स तत्र कांश्चित् परिषस्वजे नरान् नराः च केचित् तु तम् अभ्यवादयन् चकार सर्वान् स वयस्य-बान्धवान् यथार्हम् आसाद्य तदा नृप-आत्मजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p
परिषस्वजे परिष्वज् pos=v,p=3,n=s,l=lit
नरान् नर pos=n,g=m,c=2,n=p
नराः नर pos=n,g=m,c=1,n=p
pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
अभ्यवादयन् अभिवादय् pos=v,p=3,n=p,l=lan
चकार कृ pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
वयस्य वयस्य pos=n,comp=y
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
यथार्हम् यथार्ह pos=a,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तदा तदा pos=i
नृप नृप pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s