Original

तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान् ।पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥ ४५ ॥

Segmented

तान् नरान् बाष्प-पूर्ण-अक्षान् समीक्ष्य अथ सु दुःखितान् पर्यष्वजत धर्म-ज्ञः पितृ-वत् मातृ-वत् च सः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
बाष्प बाष्प pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
अक्षान् अक्ष pos=n,g=m,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
अथ अथ pos=i
सु सु pos=i
दुःखितान् दुःखित pos=a,g=m,c=2,n=p
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
मातृ मातृ pos=n,comp=y
वत् वत् pos=i
pos=i
सः तद् pos=n,g=m,c=1,n=s