Original

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ ४४ ॥

Segmented

तेन शब्देन वित्रस्तैः आकाशम् पक्षिभिः वृतम् मनुष्यैः आवृता भूमिः उभयम् प्रबभौ तदा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्तैः वित्रस् pos=va,g=m,c=3,n=p,f=part
आकाशम् आकाश pos=n,g=n,c=1,n=s
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
मनुष्यैः मनुष्य pos=n,g=m,c=3,n=p
आवृता आवृ pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
उभयम् उभय pos=a,g=n,c=1,n=s
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
तदा तदा pos=i