Original

रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः ।तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः ॥ ४३ ॥

Segmented

रथाङ्ग-साह्वाः नत्यूहा हंसाः कारण्डवाः प्लवाः तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः

Analysis

Word Lemma Parse
रथाङ्ग रथाङ्ग pos=n,comp=y
साह्वाः साह्व pos=a,g=m,c=1,n=p
नत्यूहा नत्यूह pos=n,g=m,c=1,n=p
हंसाः हंस pos=n,g=m,c=1,n=p
कारण्डवाः कारण्डव pos=n,g=m,c=1,n=p
प्लवाः प्लव pos=n,g=m,c=1,n=p
तथा तथा pos=i
पुंस्कोकिलाः पुंस्कोकिल pos=n,g=m,c=1,n=p
क्रौञ्चा क्रौञ्च pos=n,g=m,c=1,n=p
विसंज्ञा विसंज्ञ pos=a,g=m,c=1,n=p
भेजिरे भज् pos=v,p=3,n=p,l=lit
दिशः दिश् pos=n,g=f,c=2,n=p