Original

वराहमृगसिंहाश्च महिषाः सर्क्षवानराः ।व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह ॥ ४२ ॥

Segmented

वराह-मृग-सिंहाः च महिषाः स ऋक्ष-वानराः व्याघ्र-गोकर्ण-गवयाः वित्रेषुः पृषतैः सह

Analysis

Word Lemma Parse
वराह वराह pos=n,comp=y
मृग मृग pos=n,comp=y
सिंहाः सिंह pos=n,g=m,c=1,n=p
pos=i
महिषाः महिष pos=n,g=m,c=1,n=p
pos=i
ऋक्ष ऋक्ष pos=n,comp=y
वानराः वानर pos=n,g=m,c=1,n=p
व्याघ्र व्याघ्र pos=n,comp=y
गोकर्ण गोकर्ण pos=n,comp=y
गवयाः गवय pos=n,g=m,c=1,n=p
वित्रेषुः वित्रस् pos=v,p=3,n=p,l=lit
पृषतैः पृषत pos=n,g=m,c=3,n=p
सह सह pos=i