Original

तेन वित्रासिता नागाः करेणुपरिवारिताः ।आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ॥ ४१ ॥

Segmented

तेन वित्रासिता नागाः करेणु-परिवारिताः आवासयन्तो गन्धेन जग्मुः अन्यद् वनम् ततः

Analysis

Word Lemma Parse
तेन तेन pos=i
वित्रासिता वित्रासय् pos=va,g=m,c=1,n=p,f=part
नागाः नाग pos=n,g=m,c=1,n=p
करेणु करेणु pos=n,comp=y
परिवारिताः परिवारय् pos=va,g=m,c=1,n=p,f=part
आवासयन्तो आवासय् pos=va,g=m,c=1,n=p,f=part
गन्धेन गन्ध pos=n,g=m,c=3,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
अन्यद् अन्य pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
ततः ततस् pos=i