Original

सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता ।मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ ४० ॥

Segmented

सा भूमिः बहुभिः यानैः खुर-नेमि-समाहता मुमोच तुमुलम् शब्दम् द्यौः इव अभ्र-समागमे

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
बहुभिः बहु pos=a,g=n,c=3,n=p
यानैः यान pos=n,g=n,c=3,n=p
खुर खुर pos=n,comp=y
नेमि नेमि pos=n,comp=y
समाहता समाहन् pos=va,g=f,c=1,n=s,f=part
मुमोच मुच् pos=v,p=3,n=s,l=lit
तुमुलम् तुमुल pos=a,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
द्यौः दिव् pos=n,g=,c=8,n=s
इव इव pos=i
अभ्र अभ्र pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s