Original

राजानं मानुषं प्राहुर्देवत्वे संमतो मम ।यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ ४ ॥

Segmented

राजानम् मानुषम् प्राहुः देव-त्वे संमतो मम यस्य धर्म-अर्थ-सहितम् वृत्तम् आहुः अमानुषम्

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
मानुषम् मानुष pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अमानुषम् अमानुष pos=a,g=n,c=2,n=s