Original

भ्रातॄणां त्वरितास्ते तु द्रष्टुकामाः समागमम् ।ययुर्बहुविधैर्यानैः खुरनेमिसमाकुलैः ॥ ३९ ॥

Segmented

भ्रातॄणाम् त्वरितास् ते तु द्रष्टु-कामाः समागमम् ययुः बहुविधैः यानैः खुर-नेमि-समाकुलैः

Analysis

Word Lemma Parse
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
त्वरितास् त्वर् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
द्रष्टु द्रष्टु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
समागमम् समागम pos=n,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
यानैः यान pos=n,g=n,c=3,n=p
खुर खुर pos=n,comp=y
नेमि नेमि pos=n,comp=y
समाकुलैः समाकुल pos=a,g=n,c=3,n=p