Original

अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् ॥ ३८ ॥

Segmented

अचिर-प्रोषितम् रामम् चिर-विप्रोषितम् यथा द्रष्टु-कामः जनः सर्वो जगाम सहसा आश्रमम्

Analysis

Word Lemma Parse
अचिर अचिर pos=a,comp=y
प्रोषितम् प्रवस् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
चिर चिर pos=a,comp=y
विप्रोषितम् विप्रवस् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s