Original

हयैरन्ये गजैरन्ये रथैरन्ये स्वलंकृतैः ।सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ॥ ३७ ॥

Segmented

हयैः अन्ये गजैः अन्ये रथैः अन्ये सु अलंकृतैः सुकुमारास् तथा एव अन्ये पद्भिः एव नरा ययुः

Analysis

Word Lemma Parse
हयैः हय pos=n,g=m,c=3,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
गजैः गज pos=n,g=m,c=3,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
सु सु pos=i
अलंकृतैः अलंकृ pos=va,g=m,c=3,n=p,f=part
सुकुमारास् सुकुमार pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पद्भिः पद् pos=n,g=m,c=3,n=p
एव एव pos=i
नरा नर pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit