Original

अथ वासान्परित्यज्य तं सर्वेऽभिमुखाः स्वनम् ।अप्येक मनसो जग्मुर्यथास्थानं प्रधाविताः ॥ ३६ ॥

Segmented

अथ वासान् परित्यज्य तम् सर्वे ऽभिमुखाः स्वनम् अप्य् एकमनसो जग्मुः यथास्थानम् प्रधाविताः

Analysis

Word Lemma Parse
अथ अथ pos=i
वासान् वास pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
स्वनम् स्वन pos=n,g=m,c=2,n=s
अप्य् अपि pos=i
एकमनसो एकमनस् pos=a,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथास्थानम् यथास्थानम् pos=i
प्रधाविताः प्रधाव् pos=va,g=m,c=1,n=p,f=part