Original

विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः ।अब्रुवंश्चापि रामेण भरतः संगतो ध्रुवम् ।तेषामेव महाञ्शब्दः शोचतां पितरं मृतम् ॥ ३५ ॥

Segmented

विज्ञाय तुमुलम् शब्दम् त्रस्ता भरत-सैनिकाः अब्रुवंः च अपि रामेण भरतः संगतो ध्रुवम् तेषाम् एव महाञ् शब्दः शोचताम् पितरम् मृतम्

Analysis

Word Lemma Parse
विज्ञाय विज्ञा pos=vi
तुमुलम् तुमुल pos=a,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
त्रस्ता त्रस् pos=va,g=m,c=1,n=p,f=part
भरत भरत pos=n,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
अब्रुवंः ब्रू pos=v,p=3,n=p,l=lan
pos=i
अपि अपि pos=i
रामेण राम pos=n,g=m,c=3,n=s
भरतः भरत pos=n,g=m,c=1,n=s
संगतो संगम् pos=va,g=m,c=1,n=s,f=part
ध्रुवम् ध्रुवम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
एव एव pos=i
महाञ् महत् pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
शोचताम् शुच् pos=va,g=m,c=6,n=p,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part