Original

तेषां तु रुदतां शब्दात्प्रतिश्रुत्काभवद्गिरौ ।भ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव ॥ ३४ ॥

Segmented

तेषाम् तु रुदताम् शब्दात् प्रतिश्रुत्का अभवत् गिरौ भ्रातॄणाम् सह वैदेह्या सिंहानाम् नर्दताम् इव

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
रुदताम् रुद् pos=va,g=m,c=6,n=p,f=part
शब्दात् शब्द pos=n,g=m,c=5,n=s
प्रतिश्रुत्का प्रतिश्रुत्का pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
गिरौ गिरि pos=n,g=m,c=7,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
नर्दताम् नर्द् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i