Original

ततः पर्णकुटीद्वारमासाद्य जगतीपतिः ।परिजग्राह पाणिभ्यामुभौ भरतलक्ष्मणौ ॥ ३३ ॥

Segmented

ततः पर्ण-कुटी-द्वारम् आसाद्य जगतीपतिः परिजग्राह पाणिभ्याम् उभौ भरत-लक्ष्मणौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्ण पर्ण pos=n,comp=y
कुटी कुटी pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
जगतीपतिः जगतीपति pos=n,g=m,c=1,n=s
परिजग्राह परिग्रह् pos=v,p=3,n=s,l=lit
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
भरत भरत pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d