Original

ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् ।आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ ३२ ॥

Segmented

ततस् तेन एव मार्गेण प्रत्युत्तीर्य नदी-तटात् आरुरोह नर-व्याघ्रः रम्य-सानुम् महीधरम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
मार्गेण मार्ग pos=n,g=m,c=3,n=s
प्रत्युत्तीर्य प्रत्युत्तृ pos=vi
नदी नदी pos=n,comp=y
तटात् तट pos=n,g=m,c=5,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
रम्य रम्य pos=a,comp=y
सानुम् सानु pos=n,g=m,c=2,n=s
महीधरम् महीधर pos=n,g=m,c=2,n=s