Original

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।न्यस्य रामः सुदुःखार्तो रुदन्वचनमब्रवीत् ॥ ३० ॥

Segmented

ऐङ्गुदम् बदरी-मिश्रम् पिण्याकम् दर्भ-संस्तरे न्यस्य रामः सु दुःख-आर्तः रुदन् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ऐङ्गुदम् ऐङ्गुद pos=a,g=m,c=2,n=s
बदरी बदरी pos=n,comp=y
मिश्रम् मिश्र pos=a,g=m,c=2,n=s
पिण्याकम् पिण्याक pos=n,g=m,c=2,n=s
दर्भ दर्भ pos=n,comp=y
संस्तरे संस्तर pos=n,g=m,c=7,n=s
न्यस्य न्यस् pos=vi
रामः राम pos=n,g=m,c=1,n=s
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
रुदन् रुद् pos=va,g=m,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan