Original

स समृद्धां मया सार्धमयोध्यां गच्छ राघव ।अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ ३ ॥

Segmented

स समृद्धाम् मया सार्धम् अयोध्याम् गच्छ राघव अभिषेचय च आत्मानम् कुलस्य अस्य भवाय नः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समृद्धाम् समृध् pos=va,g=f,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
राघव राघव pos=n,g=m,c=8,n=s
अभिषेचय अभिषेचय् pos=v,p=2,n=s,l=lot
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
भवाय भव pos=n,g=m,c=4,n=s
नः मद् pos=n,g=,c=6,n=p