Original

ततो मन्दाकिनी तीरात्प्रत्युत्तीर्य स राघवः ।पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह ॥ २९ ॥

Segmented

ततो मन्दाकिनी-तीरात् प्रत्युत्तीर्य स राघवः पितुः चकार तेजस्वी निवापम् भ्रातृभिः सह

Analysis

Word Lemma Parse
ततो ततस् pos=i
मन्दाकिनी मन्दाकिनी pos=n,comp=y
तीरात् तीर pos=n,g=n,c=5,n=s
प्रत्युत्तीर्य प्रत्युत्तृ pos=vi
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
निवापम् निवाप pos=n,g=m,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i