Original

एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २८ ॥

Segmented

एतत् ते राज-शार्दूल विमलम् तोयम् अक्षयम् पितृ-लोक-गतस्य अद्य मद्-दत्तम् उपतिष्ठतु

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
विमलम् विमल pos=a,g=n,c=1,n=s
तोयम् तोय pos=n,g=n,c=1,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
पितृ पितृ pos=n,comp=y
लोक लोक pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
अद्य अद्य pos=i
मद् मद् pos=n,comp=y
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
उपतिष्ठतु उपस्था pos=v,p=3,n=s,l=lot